Considerations To Know About bhairav kavach

Wiki Article

आपदुद्धारणो देवो भैरवः परिकीर्तितः ।

भूत-प्रेत आदि बाधाओं से मुक्ति मिलती है, नकारात्मक शक्तिओं का नाश हो जाता है।



भुजङ्गभूषिते देवि भस्मास्थिमणिमण्डितः ।

प्राणत्यागं करिष्यामि यदि नो कथयिष्यसि ।

ॐ ह्रीं नाभिदेशे कपाली च लिङ्गे भीषणभैरवः ।

डाकिनी पुत्रकः पातु पुत्रान् मे सर्वतः प्रभुः।

दीप्ताकारं विशदवदनं सुप्रसन्नं त्रिनेत्रं

मालिनी पुत्रकः पातु पशूनश्वान् गंजास्तथा ॥

ಡಾಕಿನೀಪುತ್ರಕಃ ಪಾತು ದಾರಾಂಸ್ತು ಲಾಕಿನೀಸುತಃ

भीषणो भैरवः पातु उत्तरस्यां तु click here सर्वदा ।



योऽपरागे प्रदाता वै तस्य स्यादतिसत्वरम् ॥ ३१॥

चण्डिकातन्त्रसर्वस्वं बटुकस्य विशेषतः ॥ ४॥

Report this wiki page